Original

तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।आश्वासयामास न चैव भर्तुस्तं भ्रातरं किंचिदुवाच सीता ॥ ३६ ॥

Segmented

ताम् आर्त-रूपाम् विमना रुदन्तीम् सौमित्रिः आलोक्य विशाल-नेत्राम् आश्वासयामास न च एव भर्तुस् तम् भ्रातरम् किंचिद् उवाच सीता

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आर्त आर्त pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
आलोक्य आलोकय् pos=vi
विशाल विशाल pos=a,comp=y
नेत्राम् नेत्र pos=n,g=f,c=2,n=s
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एव एव pos=i
भर्तुस् भर्तृ pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s