Original

लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा ।प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥ ३२ ॥

Segmented

लक्ष्मणेन एवम् उक्ता तु रुदती जनकात्मजा प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प-परिप्लुता

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
परिप्लुता परिप्लु pos=va,g=f,c=1,n=s,f=part