Original

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३१ ॥

Segmented

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे अपि त्वाम् सह रामेण पश्येयम् पुनः आगतः

Analysis

Word Lemma Parse
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
हि हि pos=i
घोराणि घोर pos=a,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
प्रादुर्भवन्ति प्रादुर्भू pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सह सह pos=i
रामेण राम pos=n,g=m,c=3,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part