Original

गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ।रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥ ३० ॥

Segmented

गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने रक्षन्तु त्वाम् विशाल-अक्षि समग्रा वन-देवताः

Analysis

Word Lemma Parse
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वरानने वरानना pos=n,g=f,c=8,n=s
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
समग्रा समग्र pos=a,g=f,c=1,n=p
वन वन pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p