Original

आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३ ॥

Segmented

आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण-एषिनम्

Analysis

Word Lemma Parse
आक्रन्दमानम् आक्रन्द् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
वने वन pos=n,g=n,c=7,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
अभिधाव अभिधाव् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
शरण शरण pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s