Original

धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ।स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ २९ ॥

Segmented

धिक् त्वाम् अद्य प्रणश्य त्वम् यन् माम् एवम् विशङ्कसे स्त्री-त्वात् दुष्ट-स्वभावेन गुरु-वाक्ये व्यवस्थितम्

Analysis

Word Lemma Parse
धिक् धिक् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
प्रणश्य प्रणश् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
विशङ्कसे विशङ्क् pos=v,p=2,n=s,l=lat
स्त्री स्त्री pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दुष्ट दुष्ट pos=a,comp=y
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
वाक्ये वाक्य pos=n,g=n,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part