Original

उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ।न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया ॥ २८ ॥

Segmented

उपशृण्वन्तु मे सर्वे साक्षिन्-भूताः वनेचराः न्याय-वादी यथा वाक्यम् उक्तो ऽहम् परुषम् त्वया

Analysis

Word Lemma Parse
उपशृण्वन्तु उपश्रु pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
साक्षिन् साक्षिन् pos=a,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
वनेचराः वनेचर pos=a,g=m,c=1,n=p
न्याय न्याय pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s