Original

स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते ।विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥ २७ ॥

Segmented

स्वभावस् त्व् एष नारीणाम् एषु लोकेषु दृश्यते विमुक्त-धर्म चपलास् तीक्ष्णा भेद-कर स्त्रियः

Analysis

Word Lemma Parse
स्वभावस् स्वभाव pos=n,g=m,c=1,n=s
त्व् तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
नारीणाम् नारी pos=n,g=f,c=6,n=p
एषु इदम् pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
विमुक्त विमुच् pos=va,comp=y,f=part
धर्म धर्म pos=n,g=f,c=1,n=p
चपलास् चपल pos=a,g=f,c=1,n=p
तीक्ष्णा तीक्ष्ण pos=a,g=f,c=1,n=p
भेद भेद pos=n,comp=y
कर कर pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p