Original

उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ॥ २६ ॥

Segmented

उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
दैवतम् दैवत pos=n,g=n,c=1,n=s
भवती भवत् pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अप्रतिरूपम् अप्रतिरूप pos=a,g=n,c=1,n=s
तु तु pos=i
pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
मैथिलि मैथिली pos=n,g=f,c=8,n=s