Original

समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः ।रामं विना क्षणमपि न हि जीवामि भूतले ॥ २४ ॥

Segmented

समक्षम् तव सौमित्रे प्राणांस् त्यक्ष्ये न संशयः रामम् विना क्षणम् अपि न हि जीवामि भू-तले

Analysis

Word Lemma Parse
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
प्राणांस् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्ये त्यज् pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
विना विना pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
हि हि pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s