Original

कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ।उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥ २३ ॥

Segmented

कथम् इन्दीवर-श्यामम् रामम् पद्म-निभ-ईक्षणम् उपसंश्रित्य भर्तारम् कामयेयम् पृथग् जनम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
इन्दीवर इन्दीवर pos=n,comp=y
श्यामम् श्याम pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s
उपसंश्रित्य उपसंश्रि pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
कामयेयम् कामय् pos=v,p=1,n=s,l=vidhilin
पृथग् पृथक् pos=i
जनम् जन pos=n,g=m,c=2,n=s