Original

सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि ।मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥ २२ ॥

Segmented

सु दुष्टः त्वम् वने रामम् एकम् एको ऽनुगच्छसि मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा

Analysis

Word Lemma Parse
सु सु pos=i
दुष्टः दुष्ट pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
ऽनुगच्छसि अनुगम् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
प्रयुक्तो प्रयुज् pos=va,g=m,c=1,n=s,f=part
भरतेन भरत pos=n,g=m,c=3,n=s
वा वा pos=i