Original

अनार्य करुणारम्भ नृशंस कुलपांसन ।अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे ॥ २० ॥

Segmented

अनार्य करुण-आरम्भैः नृशंस कुल-पांसनैः अहम् तव प्रियम् मन्ये तेन एतानि प्रभाषसे

Analysis

Word Lemma Parse
अनार्य अनार्य pos=a,g=m,c=8,n=s
करुण करुण pos=a,comp=y
आरम्भैः आरम्भ pos=n,g=m,c=8,n=s
नृशंस नृशंस pos=a,g=m,c=8,n=s
कुल कुल pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat