Original

न हि मे जीवितं स्थाने हृदयं वावतिष्ठते ।क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ २ ॥

Segmented

न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते क्रोशतः परम-आर्तस्य श्रुतः शब्दो मया भृशम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
वा वा pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat
क्रोशतः क्रुश् pos=va,g=m,c=6,n=s,f=part
परम परम pos=a,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
शब्दो शब्द pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
भृशम् भृशम् pos=i