Original

लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना ।अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥ १९ ॥

Segmented

लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त-लोचना अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य-वादिनम्

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s