Original

कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः ।खरस्य निधने देवि जनस्थानवधं प्रति ॥ १७ ॥

Segmented

कृत-वैराः च कल्याणि वयम् एतैः निशाचरैः खरस्य निधने देवि जनस्थान-वधम् प्रति

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
खरस्य खर pos=n,g=m,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
देवि देवी pos=n,g=f,c=8,n=s
जनस्थान जनस्थान pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i