Original

न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ।गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ॥ १५ ॥

Segmented

न स तस्य स्वरो व्यक्तम् न कश्चिद् अपि दैवतः गन्धर्वनगर-प्रख्याः माया सा तस्य रक्षसः

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्वरो स्वर pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपि अपि pos=i
दैवतः दैवत pos=a,g=m,c=1,n=s
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
माया माया pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s