Original

हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् ।आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥ १४ ॥

Segmented

हृदयम् निर्वृतम् ते ऽस्तु संतापस् त्यज्यताम् अयम् आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृग-उत्तमम्

Analysis

Word Lemma Parse
हृदयम् हृदय pos=n,g=n,c=1,n=s
निर्वृतम् निर्वृत pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
संतापस् संताप pos=n,g=m,c=1,n=s
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
हत्वा हन् pos=vi
मृग मृग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s