Original

अनिवार्यं बलं तस्य बलैर्बलवतामपि ।त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैः सामरैरपि ॥ १३ ॥

Segmented

अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि त्रिभिः लोकैः समुद्युक्तैः स ईश्वरैः स अमरैः अपि

Analysis

Word Lemma Parse
अनिवार्यम् अनिवार्य pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बलैः बल pos=n,g=n,c=3,n=p
बलवताम् बलवत् pos=a,g=m,c=6,n=p
अपि अपि pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
समुद्युक्तैः समुद्युज् pos=va,g=m,c=3,n=p,f=part
pos=i
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i