Original

अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ १२ ॥

Segmented

अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना

Analysis

Word Lemma Parse
अवध्यः अवध्य pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
pos=i
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
हातुम् हा pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s
विना विना pos=i