Original

दानवेषु च घोरेषु न स विद्येत शोभने ।यो रामं प्रतियुध्येत समरे वासवोपमम् ॥ ११ ॥

Segmented

दानवेषु च घोरेषु न स विद्येत शोभने यो रामम् प्रतियुध्येत समरे वासव-उपमम्

Analysis

Word Lemma Parse
दानवेषु दानव pos=n,g=m,c=7,n=p
pos=i
घोरेषु घोर pos=a,g=m,c=7,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
शोभने शोभन pos=a,g=f,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्रतियुध्येत प्रतियुध् pos=v,p=3,n=s,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
वासव वासव pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s