Original

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १ ॥

Segmented

आर्त-स्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम्

Analysis

Word Lemma Parse
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
सदृशम् सदृश pos=a,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
राघवम् राघव pos=n,g=m,c=2,n=s