Original

अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले ।मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत ॥ ९ ॥

Segmented

अथ अवतस्थे सु श्रान्तः छायाम् आश्रित्य शाद्वले मृगैः परिवृतो वन्यैः अदूरात् प्रत्यदृश्यत

Analysis

Word Lemma Parse
अथ अथ pos=i
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit
सु सु pos=i
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
छायाम् छाया pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
शाद्वले शाद्वल pos=n,g=m,c=7,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
वन्यैः वन्य pos=a,g=m,c=3,n=p
अदूरात् अदूर pos=a,g=n,c=5,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan