Original

दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् ।आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ॥ ८ ॥

Segmented

दर्शन-अदर्शनेन एव सो ऽपाकर्षत राघवम् आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः

Analysis

Word Lemma Parse
दर्शन दर्शन pos=n,comp=y
अदर्शनेन अदर्शन pos=n,g=n,c=3,n=s
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपाकर्षत अपकृष् pos=v,p=3,n=s,l=lan
राघवम् राघव pos=n,g=m,c=2,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
विवशस् विवश pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part