Original

छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् ।मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ॥ ७ ॥

Segmented

छिन्न-अभ्रैः इव संवीतम् शारदम् चन्द्र-मण्डलम् मुहूर्ताद् एव ददृशे मुहुः दूरात् प्रकाशते

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
अभ्रैः अभ्र pos=n,g=m,c=3,n=p
इव इव pos=i
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
शारदम् शारद pos=a,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
एव एव pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
मुहुः मुहुर् pos=i
दूरात् दूरात् pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat