Original

शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ।दश्यमानमदृश्यं च नवोद्देशेषु केषुचित् ॥ ६ ॥

Segmented

शङ्कितम् तु समुद्भ्रान्तम् उत्पतन्तम् इव अम्बरे

Analysis

Word Lemma Parse
शङ्कितम् शङ्क् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
समुद्भ्रान्तम् समुद्भ्रम् pos=va,g=m,c=2,n=s,f=part
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s