Original

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ।तं स पश्यति रूपेण द्योतमानमिवाग्रतः ॥ ४ ॥

Segmented

बद्ध-असिः धनुः आदाय प्रदुद्राव यतो मृगः तम् स पश्यति रूपेण द्योतमानम् इव अग्रतस्

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
असिः असि pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
यतो यतस् pos=i
मृगः मृग pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
रूपेण रूप pos=n,g=n,c=3,n=s
द्योतमानम् द्युत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अग्रतस् अग्रतस् pos=i