Original

तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै ।बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत् ॥ ३ ॥

Segmented

तम् वञ्चयानो राज-इन्द्रम् आपतन्तम् निरीक्ष्य वै बभूव अन्तर्हितः त्रासात् पुनः संदर्शने ऽभवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वञ्चयानो वञ्चय् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
निरीक्ष्य निरीक्ष् pos=vi
वै वै pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
त्रासात् त्रास pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
संदर्शने संदर्शन pos=n,g=n,c=7,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan