Original

निहत्य पृषतं चान्यं मांसमादाय राघवः ।त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥ २१ ॥

Segmented

निहत्य पृषतम् च अन्यम् मांसम् आदाय राघवः त्वरमाणो जनस्थानम् ससार अभिमुखः तदा

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
पृषतम् पृषत pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
ससार सृ pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
तदा तदा pos=i