Original

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ १९ ॥

Segmented

लक्ष्मणः च महा-बाहुः काम् अवस्थाम् गमिष्यति इति संचिन्त्य धर्म-आत्मा रामो हृष्ट-तनूरुहः

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
काम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s