Original

हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम् ।ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ॥ १८ ॥

Segmented

हा सीते लक्ष्मणैः इति एवम् आक्रुश्य तु महा-स्वरम् ममार राक्षसः सो ऽयम् श्रुत्वा सीता कथम् भवेत्

Analysis

Word Lemma Parse
हा हा pos=i
सीते सीता pos=n,g=f,c=8,n=s
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
आक्रुश्य आक्रुश् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
ममार मृ pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
सीता सीता pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin