Original

तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ।जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ १७ ॥

Segmented

तम् दृष्ट्वा पतितम् भूमौ राक्षसम् घोर-दर्शनम् जगाम मनसा सीताम् लक्ष्मणस्य वचः स्मरन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part