Original

ततो विचित्रकेयूरः सर्वाभरणभूषितः ।हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ॥ १६ ॥

Segmented

ततो विचित्र-केयूरः सर्व-आभरण-भूषितः हेम-माली महा-दंष्ट्रः राक्षसो ऽभूच् शर-आहतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विचित्र विचित्र pos=a,comp=y
केयूरः केयूर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
हेम हेमन् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽभूच् भू pos=v,p=3,n=s,l=lun
शर शर pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part