Original

तेन मर्मणि निर्विद्धः शरेणानुपमेन हि ।मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ।चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ॥ १५ ॥

Segmented

तेन मर्मणि निर्विद्धः शरेण अनुपमेन हि मृग-रूपम् तु तत् त्यक्त्वा राक्षसम् रूपम् आत्मनः चक्रे स सु महा-कायः मारीचो जीवितम् त्यजन्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मर्मणि मर्मन् pos=n,g=n,c=7,n=s
निर्विद्धः निर्व्यध् pos=va,g=m,c=1,n=s,f=part
शरेण शर pos=n,g=m,c=3,n=s
अनुपमेन अनुपम pos=a,g=m,c=3,n=s
हि हि pos=i
मृग मृग pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यजन् त्यज् pos=va,g=m,c=1,n=s,f=part