Original

संप्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥ १४ ॥

Segmented

सम्प्राप्त-कालम् आज्ञाय चकार च ततः स्वरम् सदृशम् राघवस्य एव हा सीते लक्ष्मणैः इति च

Analysis

Word Lemma Parse
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
ततः ततस् pos=i
स्वरम् स्वर pos=n,g=m,c=2,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
एव एव pos=i
हा हा pos=i
सीते सीता pos=n,g=f,c=8,n=s
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i