Original

तालमात्रमथोत्पत्य न्यपतत्स शरातुरः ।व्यनदद्भैरवं नादं धरण्यामल्पजीवितः ।म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ॥ १३ ॥

Segmented

ताल-मात्रम् अथ उत्पत्य न्यपतत् स शर-आतुरः व्यनदद् भैरवम् नादम् धरण्याम् अल्प-जीवितः म्रियमाणस् तु मारीचो जहौ ताम् कृत्रिमाम् तनुम्

Analysis

Word Lemma Parse
ताल ताल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
उत्पत्य उत्पत् pos=vi
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
अल्प अल्प pos=a,comp=y
जीवितः जीवित pos=n,g=m,c=1,n=s
म्रियमाणस् मृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मारीचो मारीच pos=n,g=m,c=1,n=s
जहौ हा pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कृत्रिमाम् कृत्रिम pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s