Original

स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।मारीचस्यैव हृदयं विभेदाशनिसंनिभः ॥ १२ ॥

Segmented

स भृशम् मृग-रूपस्य विनिर्भिद्य शर-उत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
मृग मृग pos=n,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
शर शर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s