Original

तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम् ।मुमोच ज्वलितं दीप्तमस्त्रब्रह्मविनिर्मितम् ॥ ११ ॥

Segmented

तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम् मुमोच ज्वलितम् दीप्तम् अस्त्र-ब्रह्म-विनिर्मितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
मृगम् मृग pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
ज्वलितम् ज्वल् pos=va,g=n,c=2,n=s,f=part
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
विनिर्मितम् विनिर्मा pos=va,g=n,c=2,n=s,f=part