Original

दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।संधाय सुदृढे चापे विकृष्य बलवद्बली ॥ १० ॥

Segmented

दृष्ट्वा रामो महा-तेजाः तम् हन्तुम् कृत-निश्चयः संधाय सु दृढे चापे विकृष्य बलवद् बली

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
सु सु pos=i
दृढे दृढ pos=a,g=m,c=7,n=s
चापे चाप pos=n,g=m,c=7,n=s
विकृष्य विकृष् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s