Original

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ९ ॥

Segmented

आर्य-पुत्र अभिरामः ऽसौ मृगो हरति मे मनः आनय एनम् महा-बाहो क्रीडा-अर्थम् नो भविष्यति

Analysis

Word Lemma Parse
आर्य आर्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
अभिरामः अभिराम pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
हरति हृ pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नो मद् pos=n,g=,c=2,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt