Original

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ ७ ॥

Segmented

मृगो ह्य् एवंविधो रत्न-विचित्रः न अस्ति राघव जगत्याम् जगती-नाथ माया एषा हि न संशयः

Analysis

Word Lemma Parse
मृगो मृग pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एवंविधो एवंविध pos=a,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
विचित्रः विचित्र pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
जगत्याम् जगती pos=n,g=f,c=7,n=s
जगती जगती pos=n,comp=y
नाथ नाथ pos=n,g=m,c=8,n=s
माया माया pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s