Original

चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने ।अनेन निहता राम राजानः कामरूपिणा ॥ ५ ॥

Segmented

चरन्तो मृगयाम् हृष्टा पापेन उपाधि वने अनेन निहता राम राजानः कामरूपिणा

Analysis

Word Lemma Parse
चरन्तो चर् pos=va,g=m,c=1,n=p,f=part
मृगयाम् मृगया pos=n,g=f,c=2,n=s
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
पापेन पाप pos=a,g=m,c=3,n=s
उपाधि उपाधि pos=n,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
राम राम pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
कामरूपिणा कामरूपिन् pos=a,g=m,c=3,n=s