Original

त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ।अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ४७ ॥

Segmented

त्वचा प्रधानया ह्य् एष मृगो ऽद्य न भविष्यति अप्रमत्तेन ते भाव्यम् आश्रम-स्थेन सीतया

Analysis

Word Lemma Parse
त्वचा त्वच् pos=n,g=f,c=3,n=s
प्रधानया प्रधान pos=a,g=f,c=3,n=s
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
अप्रमत्तेन अप्रमत्त pos=a,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
आश्रम आश्रम pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
सीतया सीता pos=n,g=f,c=3,n=s