Original

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ।पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् ॥ ४६ ॥

Segmented

यावद् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् पश्य लक्ष्मण वैदेहीम् मृग-त्वचि गत-स्पृहाम्

Analysis

Word Lemma Parse
यावद् यावत् pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
आनयितुम् आनी pos=vi
द्रुतम् द्रुतम् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
मृग मृग pos=n,comp=y
त्वचि त्वच् pos=n,g=f,c=7,n=s
गत गम् pos=va,comp=y,f=part
स्पृहाम् स्पृहा pos=n,g=f,c=2,n=s