Original

अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ।अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम् ॥ ४५ ॥

Segmented

अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनन्दन अहम् एनम् वधिष्यामि ग्रहीष्याम्य् अथवा मृगम्

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
ग्रहीष्याम्य् ग्रह् pos=v,p=1,n=s,l=lrt
अथवा अथवा pos=i
मृगम् मृग pos=n,g=m,c=2,n=s