Original

एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण ।मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥ ४३ ॥

Segmented

एवम् तन् न भवेद् रक्षो वातापिः इव लक्ष्मण मद्विधम् यो ऽतिमन्येत धर्म-नित्यम् जित-इन्द्रियम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तन् तद् pos=n,g=n,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
रक्षो रक्षस् pos=n,g=n,c=1,n=s
वातापिः वातापि pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
मद्विधम् मद्विध pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽतिमन्येत अतिमन् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s