Original

त्वयाविगण्य वातापे परिभूताश्च तेजसा ।जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ ४२ ॥

Segmented

त्वया अविगण्य वातापे परिभूताः च तेजसा जीव-लोके द्विज-श्रेष्ठाः तस्माद् असि जराम् गतः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अविगण्य अविगण्य pos=i
वातापे वातापि pos=n,g=m,c=8,n=s
परिभूताः परिभू pos=va,g=m,c=1,n=p,f=part
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
द्विज द्विज pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
असि अस् pos=v,p=2,n=s,l=lat
जराम् जरा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part