Original

स कदाचिच्चिराल्लोके आससाद महामुनिम् ।अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह ॥ ४० ॥

Segmented

स कदाचिच् चिराल् लोके आससाद महा-मुनिम् अगस्त्यम् तेजसा युक्तम् भक्ष्यस् तस्य बभूव ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिच् कदाचिद् pos=i
चिराल् चिरात् pos=i
लोके लोक pos=n,g=m,c=7,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
भक्ष्यस् भक्ष् pos=va,g=m,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i