Original

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ४ ॥

Segmented

शङ्कमानस् तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम्

Analysis

Word Lemma Parse
शङ्कमानस् शङ्क् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मारीचम् मारीच pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s