Original

पुरस्तादिह वातापिः परिभूय तपस्विनः ।उदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीमिव ॥ ३९ ॥

Segmented

पुरस्ताद् इह वातापिः परिभूय तपस्विनः उदर-स्थः द्विजान् हन्ति स्व-गर्भः ऽश्वतरीम् इव

Analysis

Word Lemma Parse
पुरस्ताद् पुरस्तात् pos=i
इह इह pos=i
वातापिः वातापि pos=n,g=m,c=1,n=s
परिभूय परिभू pos=vi
तपस्विनः तपस्विन् pos=n,g=m,c=2,n=p
उदर उदर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
ऽश्वतरीम् अश्वतरी pos=n,g=f,c=2,n=s
इव इव pos=i